B 191-17 Pūrṇābhiṣekadīkṣāvidhi

Manuscript culture infobox

Filmed in: B 191/17
Title: Pūrṇābhiṣekadīkṣāvidhi
Dimensions: 18 x 8.5 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2652
Remarks:

Reel No. B 191/17

Inventory No. 56274

Title Pūrṇābhiṣekadῑkṣāvidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 18.0 x 8.5 cm

Binding Hole(s)

Folios 23

Lines per Page 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2652

Manuscript Features

MS contains these three chapters:

atharvaṇavedasaubhāgyakāṇḍe śyāmopaniṣat
pūrnābhiṣekadīkṣāvidhi
japavidhi

Excerpts

Beginning

śrīśyāmāyai namaḥ ||    ||

kṛī atha enāṃ brahmarandhrabrahmarūpiṇīm āpnoti subhagāṃ || subhagā tu kāmarephinir āsamaṣṭirūpiṇī(ṃ) ||

etat triguṇitam ādau tad anu kūrccabījadvayam vyoma ṣaṣṭhasvaravindumelanarūpā || tad anu bhuvanadvayam bhuvanā tu vyomajvalanendirāśūnyamelanarūpā || tad anu bhuvanadvayam bhuvane tu vyomajvalanendirāśūnyamelanarūpā || tato dakṣiṇe kālike cetyapi tato mukhasaptakam uccārya bṛhad bhānujāyām uccaret || (exp. 2t1–6)

End

kamaṃḍaloḥ ||

hrīṃ śrīṃ phreṃ mahāmāye hrīṃ namo maheśvari mahāvibhūte brahmajyotir asi aiṃ svalakṣmī 2 śivayogeśvari sarvarakṣāṃ kuru 2 namaḥ svāhā || byaghracarmaṇaḥ || hrīṃ śrīṃ phreṃ saptakoṭimahāmantrarudrākṣajapamālini kāli 2 śrīguhyakāli kalpabrahmāsthimālini mahāmāye aśeṣajapavaṭikādevatāmaṇdalaṃ prakāśaya 2 sarvvasiddhiṃ kuru 2 namaḥ svāhā || japamālāyāḥ || etair mantrair abhimantrya dhārayet || (exp. 24t1–7)

Colophon

ity atharvaṇavedasaubhāgyakāṇḍe śyāmopaniṣat samāptam(!) agamat ||    || (exp. 5t1–2)

iti pūrnābhiṣekadīkṣāvidhi(ḥ) samāptam ||    || (exp. 25t4-5)

iti japavidhiḥ (exp. 24t7)

Microfilm Details

Reel No. B 191/17

Date of Filming not mentioned

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-04-2012

Bibliography